Original

ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः ।सोमो वसति नास्मासु रोहिणीं भजते सदा ॥ ४५ ॥

Segmented

ता गत्वा पितरम् प्राहुः प्रजापतिम् अतन्द्रिताः सोमो वसति न अस्मासु रोहिणीम् भजते सदा

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=1,n=p
गत्वा गम् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
अतन्द्रिताः अतन्द्रित pos=a,g=f,c=1,n=p
सोमो सोम pos=n,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
सदा सदा pos=i