Original

पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् ।ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः ॥ ४४ ॥

Segmented

पुरा हि सोमो राज-इन्द्र रोहिण्याम् अवसत् चिरम् ततो ऽस्य कुपितानि आसन् नक्षत्राणि महात्मनः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
हि हि pos=i
सोमो सोम pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रोहिण्याम् रोहिणी pos=n,g=f,c=7,n=s
अवसत् वस् pos=v,p=3,n=s,l=lan
चिरम् चिरम् pos=i
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
कुपितानि कुप् pos=va,g=n,c=1,n=p,f=part
आसन् अस् pos=v,p=3,n=p,l=lan
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s