Original

ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः ।सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा ॥ ४३ ॥

Segmented

ततस् तस्याम् स भगवान् प्रीतिम् चक्रे निशाकरः सा अस्य हृद्या बभूव अथ तस्मात् ताम् बुभुजे सदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
निशाकरः निशाकर pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हृद्या हृद्य pos=a,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तस्मात् तस्मात् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
बुभुजे भुज् pos=v,p=3,n=s,l=lit
सदा सदा pos=i