Original

वैशंपायन उवाच ।दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते ।स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ ॥ ४० ॥

Segmented

वैशंपायन उवाच दक्षस्य तनया याः ताः प्रादुरासन् विशाम् पते स सप्तविंशतिम् कन्या दक्षः सोमाय वै ददौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
तनया तनया pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
सप्तविंशतिम् सप्तविंशति pos=n,g=f,c=2,n=s
कन्या कन्या pos=n,g=f,c=2,n=p
दक्षः दक्ष pos=n,g=m,c=1,n=s
सोमाय सोम pos=n,g=m,c=4,n=s
वै वै pos=i
ददौ दा pos=v,p=3,n=s,l=lit