Original

कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी ।एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ ३९ ॥

Segmented

कथम् आप्लुत्य तस्मिन् तु पुनः आप्यायितः शशी एतत् मे सर्वम् आचक्ष्व विस्तरेण महा-मुने

Analysis

Word Lemma Parse
कथम् कथम् pos=i
आप्लुत्य आप्लु pos=vi
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
पुनः पुनर् pos=i
आप्यायितः आप्यायय् pos=va,g=m,c=1,n=s,f=part
शशी शशिन् pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s