Original

जनमेजय उवाच ।किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत ।कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥ ३८ ॥

Segmented

जनमेजय उवाच किमर्थम् भगवान् सोमो यक्ष्मणा समगृह्यत कथम् च तीर्थ-प्रवरे तस्मिन् चन्द्रः न्यमज्जत

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थम् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
सोमो सोम pos=n,g=m,c=1,n=s
यक्ष्मणा यक्ष्मन् pos=n,g=m,c=3,n=s
समगृह्यत संग्रह् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
pos=i
तीर्थ तीर्थ pos=n,comp=y
प्रवरे प्रवर pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
न्यमज्जत निमज्ज् pos=v,p=3,n=s,l=lan