Original

विमुक्तशापः पुनराप्य तेजः सर्वं जगद्भासयते नरेन्द्र ।एवं तु तीर्थप्रवरं पृथिव्यां प्रभासनात्तस्य ततः प्रभासः ॥ ३७ ॥

Segmented

विमुक्त-शापः पुनः आप्य तेजः सर्वम् जगद् भासयते नरेन्द्र एवम् तु तीर्थ-प्रवरम् पृथिव्याम् प्रभासनात् तस्य ततः प्रभासः

Analysis

Word Lemma Parse
विमुक्त विमुच् pos=va,comp=y,f=part
शापः शाप pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आप्य आप् pos=vi
तेजः तेजस् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
जगद् जगन्त् pos=n,g=n,c=2,n=s
भासयते भासय् pos=v,p=3,n=s,l=lat
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
तु तु pos=i
तीर्थ तीर्थ pos=n,comp=y
प्रवरम् प्रवर pos=a,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
प्रभासनात् प्रभासन pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ततः ततस् pos=i
प्रभासः प्रभास pos=n,g=m,c=1,n=s