Original

पूर्वं महाराज यदुप्रवीर ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् ।पुण्यं प्रभासं समुपाजगाम यत्रोडुराड्यक्ष्मणा क्लिश्यमानः ॥ ३६ ॥

Segmented

पूर्वम् महा-राज यदु-प्रवीरः ऋत्विज्-सुहृद्-विप्र-गणैः च सार्धम् पुण्यम् प्रभासम् समुपाजगाम यत्र उडुराज् यक्ष्मणा क्लिश्यमानः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यदु यदु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
ऋत्विज् ऋत्विज् pos=n,comp=y
सुहृद् सुहृद् pos=n,comp=y
विप्र विप्र pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
pos=i
सार्धम् सार्धम् pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
प्रभासम् प्रभास pos=n,g=n,c=2,n=s
समुपाजगाम समुपागम् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
उडुराज् उडुराज् pos=n,g=m,c=1,n=s
यक्ष्मणा यक्ष्मन् pos=n,g=m,c=3,n=s
क्लिश्यमानः क्लिश् pos=va,g=m,c=1,n=s,f=part