Original

वैशंपायन उवाच ।तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः ।मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः ॥ ३५ ॥

Segmented

वैशंपायन उवाच तीर्थानाम् विस्तरम् राजन् गुण-उत्पत्तिम् च सर्वशः मया वच् शृणु वै पुण्याम् राज-इन्द्र कृत्स्नशः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गुण गुण pos=n,comp=y
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i
मया मद् pos=n,g=,c=3,n=s
वच् वच् pos=va,g=f,c=2,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
वै वै pos=i
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृत्स्नशः कृत्स्नशस् pos=i