Original

जनमेजय उवाच ।सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे ।फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च ॥ ३३ ॥

Segmented

जनमेजय उवाच सारस्वतानाम् तीर्थानाम् गुण-उत्पत्तिम् वदस्व मे फलम् च द्विपदाम् श्रेष्ठ कर्म-निर्वृत्तिम् एव च

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सारस्वतानाम् सारस्वत pos=a,g=n,c=6,n=p
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
गुण गुण pos=n,comp=y
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
pos=i
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कर्म कर्मन् pos=n,comp=y
निर्वृत्तिम् निर्वृत्ति pos=n,g=f,c=2,n=s
एव एव pos=i
pos=i