Original

रत्नानि मुक्तामणिविद्रुमं च शृङ्गीसुवर्णं रजतं च शुभ्रम् ।अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः ॥ ३१ ॥

Segmented

रत्नानि मुक्तामणि-विद्रुमम् च शृङ्गी-सुवर्णम् रजतम् च शुभ्रम् अयस्मयम् ताम्र-मयम् च भाण्डम् ददौ द्विजाति-प्रवरेषु रामः

Analysis

Word Lemma Parse
रत्नानि रत्न pos=n,g=n,c=2,n=p
मुक्तामणि मुक्तामणि pos=n,comp=y
विद्रुमम् विद्रुम pos=n,g=m,c=2,n=s
pos=i
शृङ्गी शृङ्गी pos=n,comp=y
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
pos=i
शुभ्रम् शुभ्र pos=a,g=n,c=2,n=s
अयस्मयम् अयस्मय pos=a,g=n,c=2,n=s
ताम्र ताम्र pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
pos=i
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
द्विजाति द्विजाति pos=n,comp=y
प्रवरेषु प्रवर pos=a,g=m,c=7,n=p
रामः राम pos=n,g=m,c=1,n=s