Original

दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः ।हयांश्च नानाविधदेशजातान्यानानि दासीश्च तथा द्विजेभ्यः ॥ ३० ॥

Segmented

दोग्ध्री च धेनूः च सहस्रशो वै सु वाससः काञ्चन-बद्ध-शृङ्गाः हयान् च नानाविध-देश-जातान् यानानि दास्यः च तथा द्विजेभ्यः

Analysis

Word Lemma Parse
दोग्ध्री दोग्ध्री pos=n,g=f,c=2,n=p
pos=i
धेनूः धेनु pos=n,g=f,c=2,n=p
pos=i
सहस्रशो सहस्रशस् pos=i
वै वै pos=i
सु सु pos=i
वाससः वासस् pos=n,g=f,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
शृङ्गाः शृङ्ग pos=a,g=f,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
pos=i
नानाविध नानाविध pos=a,comp=y
देश देश pos=n,comp=y
जातान् जन् pos=va,g=m,c=2,n=p,f=part
यानानि यान pos=n,g=n,c=2,n=p
दास्यः दासी pos=n,g=f,c=2,n=p
pos=i
तथा तथा pos=i
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p