Original

ततो महात्मा नियमे स्थितात्मा पुण्येषु तीर्थेषु वसूनि राजन् ।ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत्प्रतीतः ॥ २९ ॥

Segmented

ततो महात्मा नियमे स्थित-आत्मा पुण्येषु तीर्थेषु वसूनि राजन् ददौ द्विजेभ्यः क्रतु-दक्षिणाः च यदु-प्रवीरः हलभृत् प्रतीतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
नियमे नियम pos=n,g=m,c=7,n=s
स्थित स्था pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ददौ दा pos=v,p=3,n=s,l=lit
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
क्रतु क्रतु pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=f,c=2,n=p
pos=i
यदु यदु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
हलभृत् हलभृत् pos=n,g=m,c=1,n=s
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part