Original

नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः ।विपण्यापणपण्यानां नानाजनशतैर्वृतः ।नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥ २८ ॥

Segmented

नित्य-प्रमुदित-उपेतः स्वादु-भक्षः शुभ-अन्वितः विपणि-आपण-पण्यानाम् नाना जन-शतैः वृतः नाना द्रुम-लता-उपेतः नाना रत्न-विभूषितः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
प्रमुदित प्रमुद् pos=va,comp=y,f=part
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
स्वादु स्वादु pos=a,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
विपणि विपणि pos=n,comp=y
आपण आपण pos=n,comp=y
पण्यानाम् पण्य pos=n,g=n,c=6,n=p
नाना नाना pos=i
जन जन pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part