Original

स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः ।स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ॥ २७ ॥

Segmented

स पन्थाः प्रबभौ राजन् सर्वस्य एव सुख-आवहः स्वर्ग-उपमः तदा वीर नराणाम् तत्र गच्छताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
एव एव pos=i
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
तदा तदा pos=i
वीर वीर pos=n,g=m,c=8,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part