Original

यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत ।तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत ॥ २४ ॥

Segmented

यत्र यः स्वपते विप्रः क्षत्रियो वा अपि भारत

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यः यद् pos=n,g=m,c=1,n=s
स्वपते स्वप् pos=v,p=3,n=s,l=lat
विप्रः विप्र pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s