Original

तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात् ।भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥ २२ ॥

Segmented

तत्र स्थिता नरा राजन् रौहिणेयस्य शासनात् भक्ष्य-पेयस्य कुर्वन्ति राशि तत्र समन्ततः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
नरा नर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
रौहिणेयस्य रौहिणेय pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
भक्ष्य भक्ष्य pos=n,comp=y
पेयस्य पेय pos=n,g=n,c=6,n=s
कुर्वन्ति कृ pos=va,g=n,c=1,n=p,f=part
राशि राशि pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
समन्ततः समन्ततः pos=i