Original

यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा ।तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप ॥ २१ ॥

Segmented

यो यो यत्र द्विजो भोक्तुम् कामम् कामयते तदा तस्य तस्य तु तत्र एवम् उपजह्रुः तदा नृप

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
द्विजो द्विज pos=n,g=m,c=1,n=s
भोक्तुम् भुज् pos=vi
कामम् काम pos=n,g=m,c=2,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
तत्र तत्र pos=i
एवम् एवम् pos=i
उपजह्रुः उपहृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s