Original

श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् ।तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत ।बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः ॥ २० ॥

Segmented

श्रान्तानाम् क्लम्-वपुस् शिशूनाम् विपुल-आयुषाम् तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत

Analysis

Word Lemma Parse
श्रान्तानाम् श्रम् pos=va,g=m,c=6,n=p,f=part
क्लम् क्लम् pos=va,comp=y,f=part
वपुस् वपुस् pos=n,g=m,c=6,n=p
शिशूनाम् शिशु pos=n,g=m,c=6,n=p
विपुल विपुल pos=a,comp=y
आयुषाम् आयुस् pos=n,g=m,c=6,n=p
तानि तद् pos=n,g=n,c=1,n=p
यानानि यान pos=n,g=n,c=1,n=p
देशेषु देश pos=n,g=m,c=7,n=p
प्रतीक्ष्यन्ते प्रतीक्ष् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
भारत भारत pos=n,g=m,c=8,n=s