Original

ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः ।रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ ।गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ॥ १९ ॥

Segmented

ऋत्विग्भिः च सुहृद्भिः च तथा अन्यैः द्विजसत्तमैः रथैः गजैः तथा अश्वेभिः च प्रेष्यैः च भरत-ऋषभ गो खर-उष्ट्र-प्रयुक्तैः च यानैः च बहुभिः वृतः

Analysis

Word Lemma Parse
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
द्विजसत्तमैः द्विजसत्तम pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
तथा तथा pos=i
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
pos=i
प्रेष्यैः प्रेष्य pos=n,g=m,c=3,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गो गो pos=i
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
प्रयुक्तैः प्रयुज् pos=va,g=n,c=3,n=p,f=part
pos=i
यानैः यान pos=n,g=n,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part