Original

एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः ।तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा ।सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान् ॥ १८ ॥

Segmented

एवम् संदिश्य तु प्रेष्यान् बलदेवो महा-बलः तीर्थ-यात्राम् ययौ राजन् कुरूणाम् वैशसे तदा सरस्वतीम् प्रतिस्रोतः समुद्राद् अभिजग्मिवान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संदिश्य संदिश् pos=vi
तु तु pos=i
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
बलदेवो बलदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वैशसे वैशस pos=n,g=n,c=7,n=s
तदा तदा pos=i
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
प्रतिस्रोतः प्रतिस्रोतस् pos=i
समुद्राद् समुद्र pos=n,g=m,c=5,n=s
अभिजग्मिवान् अभिगम् pos=va,g=m,c=1,n=s,f=part