Original

प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः ।ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् ॥ १७ ॥

Segmented

प्रतिस्रोतः सरस्वत्या गच्छध्वम् शीघ्र-गामिनः ऋत्विजः च आनयध्वम् वै शतशस् च द्विजर्षभान्

Analysis

Word Lemma Parse
प्रतिस्रोतः प्रतिस्रोतस् pos=i
सरस्वत्या सरस्वती pos=n,g=f,c=6,n=s
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
शीघ्र शीघ्र pos=a,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p
ऋत्विजः ऋत्विज् pos=n,g=m,c=2,n=p
pos=i
आनयध्वम् आनी pos=v,p=2,n=p,l=lot
वै वै pos=i
शतशस् शतशस् pos=i
pos=i
द्विजर्षभान् द्विजर्षभ pos=n,g=m,c=2,n=p