Original

सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः ।कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च ।क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् ॥ १६ ॥

Segmented

सुवर्णम् रजतम् च एव धेनूः वासांसि वाजिनः कुञ्जरान् च रथान् च एव खर-उष्ट्रम् वाहनानि च क्षिप्रम् आनीयताम् सर्वम् तीर्थ-हेतोः परिच्छदम्

Analysis

Word Lemma Parse
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
धेनूः धेनु pos=n,g=f,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
खर खर pos=n,comp=y
उष्ट्रम् उष्ट्र pos=n,g=m,c=2,n=s
वाहनानि वाहन pos=n,g=n,c=2,n=p
pos=i
क्षिप्रम् क्षिप्रम् pos=i
आनीयताम् आनी pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
परिच्छदम् परिच्छद pos=n,g=m,c=2,n=s