Original

रौहिणेये गते शूरे पुष्येण मधुसूदनः ।पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून् ॥ १४ ॥

Segmented

रौहिणेये गते शूरे पुष्येण मधुसूदनः पाण्डवेयान् पुरस्कृत्य ययौ अभिमुखः कुरून्

Analysis

Word Lemma Parse
रौहिणेये रौहिणेय pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
पुष्येण पुष्य pos=n,g=m,c=3,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
पुरस्कृत्य पुरस्कृ pos=vi
ययौ या pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p