Original

ततो मन्युपरीतात्मा जगाम यदुनन्दनः ।तीर्थयात्रां हलधरः सरस्वत्यां महायशाः ।मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः ॥ १२ ॥

Segmented

ततो मन्यु-परीत-आत्मा जगाम यदुनन्दनः तीर्थ-यात्राम् हलधरः सरस्वत्याम् महा-यशाः मैत्रे नक्षत्र-योगे स्म सहितः सर्व-यादवैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मन्यु मन्यु pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
यदुनन्दनः यदुनन्दन pos=n,g=m,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
हलधरः हलधर pos=n,g=m,c=1,n=s
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
मैत्रे मैत्र pos=n,g=m,c=7,n=s
नक्षत्र नक्षत्र pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
स्म स्म pos=i
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
यादवैः यादव pos=n,g=m,c=3,n=p