Original

तेषामपि महाबाहो साहाय्यं मधुसूदन ।क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा ॥ ११ ॥

Segmented

तेषाम् अपि महा-बाहो साहाय्यम् मधुसूदन क्रियताम् इति तत् कृष्णो न अस्य चक्रे वचः तदा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i