Original

जनमेजय उवाच ।पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते ।आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥ १ ॥

Segmented

जनमेजय उवाच पूर्वम् एव यदा रामः तस्मिन् युद्ध उपस्थिते आमन्त्र्य केशवम् यातो वृष्णिभिः सहितः प्रभुः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूर्वम् पूर्वम् pos=i
एव एव pos=i
यदा यदा pos=i
रामः राम pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
युद्ध युद्ध pos=n,g=n,c=7,n=s
उपस्थिते उपस्था pos=va,g=n,c=7,n=s,f=part
आमन्त्र्य आमन्त्रय् pos=vi
केशवम् केशव pos=n,g=m,c=2,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s