Original

सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः ।न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥ ९ ॥

Segmented

सो ऽयम् राजन् त्वया शत्रुः समे पथि निवेशितः न्यस्तः च आत्मा सु विषमे कृच्छ्रम् आपादिता वयम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
समे सम pos=n,g=m,c=7,n=s
पथि पथिन् pos=n,g=,c=7,n=s
निवेशितः निवेशय् pos=va,g=m,c=1,n=s,f=part
न्यस्तः न्यस् pos=va,g=m,c=1,n=s,f=part
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सु सु pos=i
विषमे विषम pos=n,g=n,c=7,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
आपादिता आपादय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p