Original

बली भीमः समर्थश्च कृती राजा सुयोधनः ।बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥ ८ ॥

Segmented

बली भीमः समर्थः च कृती राजा सुयोधनः बलवान् वा कृती वा इति कृती राजन् विशिष्यते

Analysis

Word Lemma Parse
बली बलिन् pos=a,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
वा वा pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
वा वा pos=i
इति इति pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat