Original

तदिदं द्यूतमारब्धं पुनरेव यथा पुरा ।विषमं शकुनेश्चैव तव चैव विशां पते ॥ ७ ॥

Segmented

तद् इदम् द्यूतम् आरब्धम् पुनः एव यथा पुरा विषमम् शकुनेः च एव तव च एव विशाम् पते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
यथा यथा pos=i
पुरा पुरा pos=i
विषमम् विषम pos=a,g=n,c=1,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s