Original

नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे ।ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥ ६ ॥

Segmented

न अन्यम् अस्य अनुपश्यामि प्रतियोद्धारम् आहवे ऋते वृकोदरात् पार्थात् स च न अति कृत-श्रमः

Analysis

Word Lemma Parse
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
प्रतियोद्धारम् प्रतियोद्धृ pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ऋते ऋते pos=i
वृकोदरात् वृकोदर pos=n,g=m,c=5,n=s
पार्थात् पार्थ pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
pos=i
अति अति pos=i
कृत कृ pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s