Original

तं मत्तमिव मातङ्गं तलशब्देन मानवाः ।भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् ॥ ५१ ॥

Segmented

तम् मत्तम् इव मातङ्गम् तल-शब्देन मानवाः भूयः संहर्षयामासू राजन् दुर्योधनम् नृपम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
तल तल pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
मानवाः मानव pos=n,g=m,c=1,n=p
भूयः भूयस् pos=i
संहर्षयामासू संहर्षय् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s