Original

तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः ।सर्वे संपूजयामासुस्तद्वचो विजिगीषवः ॥ ५० ॥

Segmented

तस्य तद् वचनम् श्रुत्वा पाञ्चालाः सह सृञ्जयाः सर्वे संपूजयामासुः तत् वचो विजिगीषवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सह सह pos=i
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संपूजयामासुः सम्पूजय् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
विजिगीषवः विजिगीषु pos=a,g=m,c=1,n=p