Original

कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ ।साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥ ५ ॥

Segmented

कथम् नाम भवेत् कार्यम् अस्माभिः भरत-ऋषभ साहसम् कृतः त्वम् तु हि अनुक्रोशात् नृप-उत्तम

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नाम नाम pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अस्माभिः मद् pos=n,g=,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
साहसम् साहस pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
हि हि pos=i
अनुक्रोशात् अनुक्रोश pos=n,g=m,c=5,n=s
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s