Original

मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् ।दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते ॥ ४९ ॥

Segmented

मा वृथा गर्ज कौन्तेय शारद-अभ्रम् इव अ जलम् दर्शयस्व बलम् युद्धे यावत् तत् ते ऽद्य विद्यते

Analysis

Word Lemma Parse
मा मा pos=i
वृथा वृथा pos=i
गर्ज गर्ज् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
शारद शारद pos=a,comp=y
अभ्रम् अभ्र pos=n,g=n,c=1,n=s
इव इव pos=i
pos=i
जलम् जल pos=n,g=n,c=1,n=s
दर्शयस्व दर्शय् pos=v,p=2,n=s,l=lot
बलम् बल pos=n,g=n,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
यावत् यावत् pos=i
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat