Original

गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः ।न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः ॥ ४८ ॥

Segmented

गदिनम् को ऽद्य माम् पाप जेतुम् उत्सहते रिपुः न्यायतो युध्यमानस्य देवेषु अपि पुरंदरः

Analysis

Word Lemma Parse
गदिनम् गदिन् pos=a,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
पाप पाप pos=a,g=m,c=8,n=s
जेतुम् जि pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
रिपुः रिपु pos=n,g=m,c=1,n=s
न्यायतो न्याय pos=n,g=m,c=5,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
देवेषु देव pos=n,g=m,c=7,n=p
अपि अपि pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s