Original

अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप ।राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् ॥ ४५ ॥

Segmented

अद्य ते ऽहम् रणे दर्पम् सर्वम् नाशयिता नृप राज्य-आशाम् विपुलाम् राजन् पाण्डवेषु च दुष्कृतम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
नाशयिता नाशय् pos=v,p=3,n=s,l=lrt
नृप नृप pos=n,g=m,c=8,n=s
राज्य राज्य pos=n,comp=y
आशाम् आशा pos=n,g=f,c=2,n=s
विपुलाम् विपुल pos=a,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s