Original

अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः ।त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥ ४४ ॥

Segmented

अवशिष्टः त्वम् एव एकः कुल-घ्नः अधम-पूरुषः त्वाम् अपि अद्य हनिष्यामि गदया न अत्र संशयः

Analysis

Word Lemma Parse
अवशिष्टः अवशिष् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
अधम अधम pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
अद्य अद्य pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
गदया गदा pos=n,g=f,c=3,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s