Original

एते चान्ये च निहता बहवः क्षत्रियर्षभाः ।प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥ ४३ ॥

Segmented

एते च अन्ये च निहता बहवः क्षत्रिय-ऋषभाः प्रातिकामी तथा पापो द्रौपद्याः क्लेश-कृत् हतः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
बहवः बहु pos=a,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
पापो पाप pos=a,g=m,c=1,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
क्लेश क्लेश pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part