Original

भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः ।राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥ ४२ ॥

Segmented

भ्रातरः ते हताः शूराः पुत्राः च सह सैनिकाः राजानः च हताः शूराः समरेषु अनिवर्तिन्

Analysis

Word Lemma Parse
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
समरेषु समर pos=n,g=n,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=1,n=p