Original

हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् ।वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि ॥ ४१ ॥

Segmented

हतो द्रोणः च कर्णः च हतः शल्यः प्रतापवान् वैरस्य च आदि-कर्ता असौ शकुनिः निहतो युधि

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
शल्यः शल्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
वैरस्य वैर pos=n,g=m,c=6,n=s
pos=i
आदि आदि pos=n,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s