Original

त्वत्कृते निहतः शेते शरतल्पे महायशाः ।गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥ ४० ॥

Segmented

त्वद्-कृते निहतः शेते शरतल्पे महा-यशाः गाङ्गेयो भरत-श्रेष्ठः सर्वेषाम् नः पितामहः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
शरतल्पे शरतल्प pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s