Original

राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् ।स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ ३७ ॥

Segmented

राज्ञा अपि धृतराष्ट्रेण त्वया च अस्मासु यत् कृतम् स्मर तद् दुष्कृतम् कर्म यद् वृत्तम् वारणावते

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
अपि अपि pos=i
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्मर स्मृ pos=v,p=2,n=s,l=lot
तद् तद् pos=n,g=n,c=2,n=s
दुष्कृतम् दुष्कृत pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
वारणावते वारणावत pos=n,g=n,c=7,n=s