Original

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥ ३६ ॥

Segmented

तम् उद्यत-गदम् दृष्ट्वा कैलासम् इव शृङ्गिणम् भीमसेनः तदा राजन् दुर्योधनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
गदम् गदा pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कैलासम् कैलास pos=n,g=m,c=2,n=s
इव इव pos=i
शृङ्गिणम् शृङ्गिन् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan