Original

इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् ।उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ ३४ ॥

Segmented

इति उक्त्वा भरत-श्रेष्ठः गदाम् उद्यम्य वीर्यवान् उदतिष्ठत युद्धाय शक्रो वृत्रम् इव आह्वा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
युद्धाय युद्ध pos=n,g=n,c=4,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
इव इव pos=i
आह्वा आह्वा pos=va,g=m,c=1,n=s,f=part