Original

किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् ।एकमेव निहत्याजौ भव राजा कुरुष्विति ॥ ३ ॥

Segmented

किम् इदम् साहसम् राजन् त्वया व्याहृतम् ईदृशम् एकम् एव निहत्य आजौ भव राजा कुरुषु इति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
साहसम् साहस pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
एकम् एक pos=n,g=m,c=2,n=s
एव एव pos=i
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
भव भू pos=v,p=2,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
कुरुषु कुरु pos=n,g=m,c=7,n=p
इति इति pos=i