Original

अहमेतेन संगम्य संयुगे योद्धुमुत्सहे ।न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥ २९ ॥

Segmented

अहम् एतेन संगम्य संयुगे योद्धुम् उत्सहे न हि शक्तो रणे जेतुम् माम् एष पुरुष-अधमः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एतेन एतद् pos=n,g=m,c=3,n=s
संगम्य संगम् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
योद्धुम् युध् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
pos=i
हि हि pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
माम् मद् pos=n,g=,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s