Original

पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः ।तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥ २७ ॥

Segmented

पाञ्चालाः पाण्डवेयाः च धर्मराज-पुरोगमाः तद् वचो भीमसेनस्य सर्व एव अभ्यपूजयन्

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
pos=i
धर्मराज धर्मराज pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan