Original

ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् ।विविधाभिश्च तां वाग्भिः पूजयामास माधवः ॥ २६ ॥

Segmented

ततस् तु सात्यकी राजन् पूजयामास पाण्डवम् विविधाभिः च ताम् वाग्भिः पूजयामास माधवः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सात्यकी सात्यकि pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
विविधाभिः विविध pos=a,g=f,c=3,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
माधवः माधव pos=n,g=m,c=1,n=s