Original

यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः ।कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥ २५ ॥

Segmented

यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्र-जः कृती च बलवान् च एव युद्ध-शौण्डः च नित्यदा

Analysis

Word Lemma Parse
यत्नेन यत्न pos=n,g=m,c=3,n=s
तु तु pos=i
सदा सदा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
योद्धव्यो युध् pos=va,g=m,c=1,n=s,f=krtya
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
युद्ध युद्ध pos=n,comp=y
शौण्डः शौण्ड pos=a,g=m,c=1,n=s
pos=i
नित्यदा नित्यदा pos=i